Original

तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः ।प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥ १० ॥

Segmented

तच् छ्रुत्वा वचनम् तस्य विश्वामित्रो महा-मुनिः प्रत्युवाच शतानन्दम् वाक्य-ज्ञः वाक्य-कोविदम्

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
शतानन्दम् शतानन्द pos=n,g=m,c=2,n=s
वाक्य वाक्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वाक्य वाक्य pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s