Original

तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः ।हृष्टरोमा महातेजाः शतानन्दो महातपाः ॥ १ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा विश्वामित्रस्य धीमतः हृष्ट-रोमा महा-तेजाः शतानन्दो महा-तपाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रोमा रोमन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शतानन्दो शतानन्द pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s