Original

आयता दश च द्वे च योजनानि महापुरी ।श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ ७ ॥

Segmented

आयता दश च द्वे च योजनानि महा-पुरी श्रीमती त्रीणि विस्तीर्णा सुविभक्त-महापथा

Analysis

Word Lemma Parse
आयता आयम् pos=va,g=f,c=1,n=s,f=part
दश दशन् pos=n,g=n,c=2,n=s
pos=i
द्वे द्वि pos=n,g=n,c=2,n=d
pos=i
योजनानि योजन pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
पुरी पुरी pos=n,g=f,c=1,n=s
श्रीमती श्रीमत् pos=a,g=f,c=1,n=s
त्रीणि त्रि pos=n,g=n,c=2,n=p
विस्तीर्णा विस्तृ pos=va,g=f,c=1,n=s,f=part
सुविभक्त सुविभक्त pos=a,comp=y
महापथा महापथ pos=n,g=f,c=1,n=s