Original

अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥ ६ ॥

Segmented

अयोध्या नाम नगरी तत्र आसीत् लोक-विश्रुता मनुना मानव-इन्द्रेण या पुरी निर्मिता स्वयम्

Analysis

Word Lemma Parse
अयोध्या अयोध्या pos=n,g=f,c=1,n=s
नाम नाम pos=i
नगरी नगरी pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
लोक लोक pos=n,comp=y
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part
मनुना मनु pos=n,g=m,c=3,n=s
मानव मानव pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
या यद् pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part
स्वयम् स्वयम् pos=i