Original

कोसलो नाम मुदितः स्फीतो जनपदो महान् ।निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥ ५ ॥

Segmented

कोसलो नाम मुदितः स्फीतो जनपदो महान् निविष्टः सरयू-तीरे प्रभू-धन-धान्यवत्

Analysis

Word Lemma Parse
कोसलो कोसल pos=n,g=m,c=1,n=s
नाम नाम pos=i
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
स्फीतो स्फीत pos=a,g=m,c=1,n=s
जनपदो जनपद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
निविष्टः निविश् pos=va,g=m,c=1,n=s,f=part
सरयू सरयू pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
प्रभू प्रभू pos=va,comp=y,f=part
धन धन pos=n,comp=y
धान्यवत् धान्यवत् pos=a,g=m,c=1,n=s