Original

तदिदं वर्तयिष्यामि सर्वं निखिलमादितः ।धर्मकामार्थसहितं श्रोतव्यमनसूयया ॥ ४ ॥

Segmented

तद् इदम् वर्तयिष्यामि सर्वम् निखिलम् आदितः धर्म-काम-अर्थ-सहितम् श्रोतव्यम् अनसूयया

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
सर्वम् सर्व pos=n,g=n,c=2,n=s
निखिलम् निखिल pos=a,g=n,c=2,n=s
आदितः आदितस् pos=i
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=1,n=s
श्रोतव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
अनसूयया अनसूया pos=n,g=f,c=3,n=s