Original

इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥ ३ ॥

Segmented

इक्ष्वाकूणाम् इदम् तेषाम् राज्ञाम् वंशे महात्मनाम् महद् उत्पन्नम् आख्यानम् रामायणम् इति श्रुतम्

Analysis

Word Lemma Parse
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
वंशे वंश pos=n,g=m,c=7,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
महद् महत् pos=a,g=n,c=1,n=s
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
रामायणम् रामायण pos=n,g=n,c=1,n=s
इति इति pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part