Original

तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।पुरीमावासयामास राजा दशरथस्तदा ॥ २२ ॥

Segmented

तादृशानाम् सहस्रैस् ताम् अभिपूर्णाम् महा-रथैः पुरीम् आवासयामास राजा दशरथस् तदा

Analysis

Word Lemma Parse
तादृशानाम् तादृश pos=a,g=m,c=6,n=p
सहस्रैस् सहस्र pos=n,g=n,c=3,n=p
ताम् तद् pos=n,g=f,c=2,n=s
अभिपूर्णाम् अभिपृ pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
पुरीम् पुरी pos=n,g=f,c=2,n=s
आवासयामास आवासय् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
दशरथस् दशरथ pos=n,g=m,c=1,n=s
तदा तदा pos=i