Original

सिंहव्याघ्रवराहाणां मत्तानां नदतां वने ।हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि ॥ २१ ॥

Segmented

सिंह-व्याघ्र-वराहाणाम् मत्तानाम् नदताम् वने हन्तारो निशितैः शस्त्रैः बलाद् बाहु-बलैः अपि

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
वराहाणाम् वराह pos=n,g=m,c=6,n=p
मत्तानाम् मद् pos=va,g=m,c=6,n=p,f=part
नदताम् नद् pos=va,g=m,c=6,n=p,f=part
वने वन pos=n,g=n,c=7,n=s
हन्तारो हन्तृ pos=a,g=m,c=1,n=p
निशितैः निशा pos=va,g=n,c=3,n=p,f=part
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
बलाद् बल pos=n,g=n,c=5,n=s
बाहु बाहु pos=n,comp=y
बलैः बल pos=n,g=n,c=3,n=p
अपि अपि pos=i