Original

ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् ।शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥ २० ॥

Segmented

ये च बाणैः न विध्यन्ति विविक्तम् अपर-अपरम् शब्दवेध्यम् च विततम् लघुहस्ता विशारदाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
pos=i
विध्यन्ति व्यध् pos=v,p=3,n=p,l=lat
विविक्तम् विविच् pos=va,g=m,c=2,n=s,f=part
अपर अपर pos=n,comp=y
अपरम् अपर pos=n,g=m,c=2,n=s
शब्दवेध्यम् शब्दवेध्य pos=n,g=n,c=2,n=s
pos=i
विततम् वितन् pos=va,g=n,c=2,n=s,f=part
लघुहस्ता लघुहस्त pos=n,g=m,c=1,n=p
विशारदाः विशारद pos=n,g=m,c=1,n=p