Original

विमानमिव सिद्धानां तपसाधिगतं दिवि ।सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥ १९ ॥

Segmented

विमानम् इव सिद्धानाम् तपसा अधिगतम् दिवि सुनिवेशित-वेश्म अन्ताम् नर-उत्तम-समावृताम्

Analysis

Word Lemma Parse
विमानम् विमान pos=n,g=n,c=2,n=s
इव इव pos=i
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
अधिगतम् अधिगम् pos=va,g=n,c=2,n=s,f=part
दिवि दिव् pos=n,g=m,c=7,n=s
सुनिवेशित सुनिवेशित pos=a,comp=y
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
अन्ताम् अन्त pos=n,g=f,c=2,n=s
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
समावृताम् समावृ pos=va,g=f,c=2,n=s,f=part