Original

दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा ।नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ १८ ॥

Segmented

दुन्दुभीभिः मृदङ्गैः च वीणाभिः पणवैस् तथा नादिताम् भृशम् अत्यर्थम् पृथिव्याम् ताम् अनुत्तमाम्

Analysis

Word Lemma Parse
दुन्दुभीभिः दुन्दुभी pos=n,g=f,c=3,n=p
मृदङ्गैः मृदङ्ग pos=n,g=m,c=3,n=p
pos=i
वीणाभिः वीणा pos=n,g=f,c=3,n=p
पणवैस् पणव pos=n,g=m,c=3,n=p
तथा तथा pos=i
नादिताम् नादय् pos=va,g=f,c=2,n=s,f=part
भृशम् भृशम् pos=i
अत्यर्थम् अत्यर्थम् pos=i
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s