Original

गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।शालितण्डुलसंपूर्णामिक्षुकाण्डरसोदकाम् ॥ १७ ॥

Segmented

गृह-गाढाम् अविच्छिद्राम् सम-भूमौ निवेशिताम् शालि-तण्डुल-सम्पूर्णाम् इक्षुकाण्ड-रस-उदकाम्

Analysis

Word Lemma Parse
गृह गृह pos=n,comp=y
गाढाम् गाढ pos=a,g=f,c=2,n=s
अविच्छिद्राम् अविच्छिद्र pos=a,g=f,c=2,n=s
सम सम pos=n,comp=y
भूमौ भूमि pos=n,g=f,c=7,n=s
निवेशिताम् निवेशय् pos=va,g=f,c=2,n=s,f=part
शालि शालि pos=n,comp=y
तण्डुल तण्डुल pos=n,comp=y
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
इक्षुकाण्ड इक्षुकाण्ड pos=n,comp=y
रस रस pos=n,comp=y
उदकाम् उदक pos=n,g=f,c=2,n=s