Original

प्रसादै रत्नविकृतैः पर्वतैरुपशोभिताम् ।कूटागारैश्च संपूर्णामिन्द्रस्येवामरावतीम् ॥ १५ ॥

Segmented

प्रसादै रत्न-विकृतैः पर्वतैः उपशोभिताम् कूटागारैः च सम्पूर्णाम् इन्द्रस्य इव अमरावतीम्

Analysis

Word Lemma Parse
प्रसादै प्रसाद pos=n,g=m,c=3,n=p
रत्न रत्न pos=n,comp=y
विकृतैः विकृ pos=va,g=m,c=3,n=p,f=part
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
उपशोभिताम् उपशोभय् pos=va,g=f,c=2,n=s,f=part
कूटागारैः कूटागार pos=n,g=m,c=3,n=p
pos=i
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
इव इव pos=i
अमरावतीम् अमरावती pos=n,g=f,c=2,n=s