Original

वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् ।उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ १२ ॥

Segmented

वधू-नाटक-संघैः च संयुक्ताम् सर्वतः पुरीम् उद्यान-आम्रवण-उपेताम् महतीम् साल-मेखलाम्

Analysis

Word Lemma Parse
वधू वधू pos=n,comp=y
नाटक नाटक pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
संयुक्ताम् संयुज् pos=va,g=f,c=2,n=s,f=part
सर्वतः सर्वतस् pos=i
पुरीम् पुरी pos=n,g=f,c=2,n=s
उद्यान उद्यान pos=n,comp=y
आम्रवण आम्रवण pos=n,comp=y
उपेताम् उपे pos=va,g=f,c=2,n=s,f=part
महतीम् महत् pos=a,g=f,c=2,n=s
साल साल pos=n,comp=y
मेखलाम् मेखला pos=n,g=f,c=2,n=s