Original

सूतमागधसंबाधां श्रीमतीमतुलप्रभाम् ।उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥ ११ ॥

Segmented

सूत-मागध-सम्बाधाम् श्रीमतीम् अतुल-प्रभाम् उच्चा अट्टाल-ध्वजवत् शतघ्नी-शत-संकुलाम्

Analysis

Word Lemma Parse
सूत सूत pos=n,comp=y
मागध मागध pos=n,comp=y
सम्बाधाम् सम्बाध pos=n,g=f,c=2,n=s
श्रीमतीम् श्रीमत् pos=a,g=f,c=2,n=s
अतुल अतुल pos=a,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
उच्चा उच्चा pos=i
अट्टाल अट्टाल pos=n,comp=y
ध्वजवत् ध्वजवत् pos=a,g=f,c=2,n=s
शतघ्नी शतघ्नी pos=n,comp=y
शत शत pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s