Original

सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुंधरा ।प्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥ १ ॥

Segmented

सर्व-अपूर्वम् इयम् येषाम् आसीत् कृत्स्ना वसुंधरा प्रजापतिम् उपादाय नृपाणाम् जय-शालिनाम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
अपूर्वम् अपूर्व pos=a,g=n,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
उपादाय उपादा pos=vi
नृपाणाम् नृप pos=n,g=m,c=6,n=p
जय जय pos=n,comp=y
शालिनाम् शालिन् pos=a,g=m,c=6,n=p