Original

स तांश्चापि मुनीन्पृष्ट्वा सोपाध्याय पुरोधसः ।यथान्यायं ततः सर्वैः समागच्छत्प्रहृष्टवान् ॥ ९ ॥

Segmented

स तांः च अपि मुनीन् पृष्ट्वा स उपाध्याय-पुरोधसः यथान्यायम् ततः सर्वैः समागच्छत् प्रहृष्टवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तांः तद् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
मुनीन् मुनि pos=n,g=m,c=2,n=p
पृष्ट्वा प्रच्छ् pos=vi
pos=i
उपाध्याय उपाध्याय pos=n,comp=y
पुरोधसः पुरोधस् pos=n,g=m,c=2,n=p
यथान्यायम् यथान्यायम् pos=i
ततः ततस् pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
समागच्छत् समागम् pos=v,p=3,n=s,l=lan
प्रहृष्टवान् प्रहृष् pos=va,g=m,c=1,n=s,f=part