Original

रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः ।निवेशमकरोद्देशे विविक्ते सलिलायुते ॥ ५ ॥

Segmented

रामस्य वचनम् श्रुत्वा विश्वामित्रो महा-मुनिः निवेशम् अकरोद् देशे विविक्ते सलिल-आयुते

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
निवेशम् निवेश pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
देशे देश pos=n,g=m,c=7,n=s
विविक्ते विविच् pos=va,g=m,c=7,n=s,f=part
सलिल सलिल pos=n,comp=y
आयुते आयुत pos=a,g=m,c=7,n=s