Original

ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः ।देशो विधीयतां ब्रह्मन्यत्र वत्स्यामहे वयम् ॥ ४ ॥

Segmented

ऋषि-वाटाः च दृश्यन्ते शकटी-शत-संकुलाः देशो विधीयताम् ब्रह्मन् यत्र वत्स्यामहे वयम्

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
वाटाः वाट pos=n,g=m,c=1,n=p
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
शकटी शकटी pos=n,comp=y
शत शत pos=n,comp=y
संकुलाः संकुल pos=a,g=m,c=1,n=p
देशो देश pos=n,g=m,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
वत्स्यामहे वस् pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p