Original

एतत्सर्वं महातेजा जनकाय महात्मने ।निवेद्य विररामाथ विश्वामित्रो महामुनिः ॥ २५ ॥

Segmented

एतत् सर्वम् महा-तेजाः जनकाय महात्मने निवेद्य विरराम अथ विश्वामित्रो महा-मुनिः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
जनकाय जनक pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
निवेद्य निवेदय् pos=vi
विरराम विरम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s