Original

तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः ।न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ ॥ २२ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा जनकस्य महात्मनः न्यवेदयन् महात्मानौ पुत्रौ दशरथस्य तौ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
जनकस्य जनक pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=s,l=lan
महात्मानौ महात्मन् pos=a,g=m,c=2,n=d
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
तौ तद् pos=n,g=m,c=2,n=d