Original

परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ।काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥ २१ ॥

Segmented

परस्परस्य सदृशौ प्रमाण-इङ्गित-चेष्टितैः काकपक्ष-धरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः

Analysis

Word Lemma Parse
परस्परस्य परस्पर pos=n,g=m,c=6,n=s
सदृशौ सदृश pos=a,g=m,c=1,n=d
प्रमाण प्रमाण pos=n,comp=y
इङ्गित इङ्गित pos=n,comp=y
चेष्टितैः चेष्ट् pos=va,g=n,c=3,n=p,f=part
काकपक्ष काकपक्ष pos=n,comp=y
धरौ धर pos=a,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s