Original

वरायुधधरौ वीरौ कस्य पुत्रौ महामुने ।भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ॥ २० ॥

Segmented

वर-आयुध-धरौ वीरौ कस्य पुत्रौ महा-मुने भूषयन्ताव् इमम् देशम् चन्द्र-सूर्यौ इव अम्बरम्

Analysis

Word Lemma Parse
वर वर pos=a,comp=y
आयुध आयुध pos=n,comp=y
धरौ धर pos=a,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
कस्य pos=n,g=m,c=6,n=s
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
भूषयन्ताव् भूषय् pos=va,g=m,c=1,n=d,f=part
इमम् इदम् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s