Original

रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः ।साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥ २ ॥

Segmented

रामस् तु मुनि-शार्दूलम् उवाच सहलक्ष्मणः साध्वी यज्ञ-समृद्धिः हि जनकस्य महात्मनः

Analysis

Word Lemma Parse
रामस् राम pos=n,g=m,c=1,n=s
तु तु pos=i
मुनि मुनि pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s
साध्वी साध्वी pos=n,g=f,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
समृद्धिः समृद्धि pos=n,g=f,c=1,n=s
हि हि pos=i
जनकस्य जनक pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s