Original

यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ।कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥ १९ ॥

Segmented

यदृच्छया एव गाम् प्राप्तौ देव-लोकात् इव अमरौ कथम् पद्भ्याम् इह प्राप्तौ किम् अर्थम् कस्य वा मुने

Analysis

Word Lemma Parse
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
एव एव pos=i
गाम् गो pos=n,g=,c=2,n=s
प्राप्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
देव देव pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
इव इव pos=i
अमरौ अमर pos=n,g=m,c=1,n=d
कथम् कथम् pos=i
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
इह इह pos=i
प्राप्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
मुने मुनि pos=n,g=m,c=8,n=s