Original

पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ ।अश्विनाविव रूपेण समुपस्थितयौवनौ ॥ १८ ॥

Segmented

पद्म-पत्त्र-विशाल-अक्षौ खड्ग-तूणी-धनुः-धरौ अश्विनाव् इव रूपेण समुपस्था-यौवनौ

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
विशाल विशाल pos=a,comp=y
अक्षौ अक्ष pos=n,g=m,c=1,n=d
खड्ग खड्ग pos=n,comp=y
तूणी तूणी pos=n,comp=y
धनुः धनुस् pos=n,comp=y
धरौ धर pos=a,g=m,c=1,n=d
अश्विनाव् अश्विन् pos=n,g=m,c=1,n=d
इव इव pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
समुपस्था समुपस्था pos=va,comp=y,f=part
यौवनौ यौवन pos=n,g=m,c=1,n=d