Original

इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा ।पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः ॥ १६ ॥

Segmented

इत्य् उक्त्वा मुनि-शार्दूलम् प्रहृः-वदनः तदा पुनस् तम् परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
मुनि मुनि pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
तदा तदा pos=i
पुनस् पुनर् pos=i
तम् तद् pos=n,g=m,c=2,n=s
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s