Original

द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिणः ।ततो भागार्थिनो देवान्द्रष्टुमर्हसि कौशिक ॥ १५ ॥

Segmented

द्वादश-अहम् तु ब्रह्मर्षे शेषम् आहुः मनीषिणः ततो भाग-अर्थिनः देवान् द्रष्टुम् अर्हसि कौशिक

Analysis

Word Lemma Parse
द्वादश द्वादशन् pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
तु तु pos=i
ब्रह्मर्षे ब्रह्मर्षि pos=n,g=m,c=8,n=s
शेषम् शेष pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
ततो ततस् pos=i
भाग भाग pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
द्रष्टुम् दृश् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
कौशिक कौशिक pos=n,g=m,c=8,n=s