Original

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव ।यज्ञोपसदनं ब्रह्मन्प्राप्तोऽसि मुनिभिः सह ॥ १४ ॥

Segmented

धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यस्य मे मुनि-पुंगवैः यज्ञ-उपसदनम् ब्रह्मन् प्राप्तो ऽसि मुनिभिः सह

Analysis

Word Lemma Parse
धन्यो धन्य pos=a,g=m,c=1,n=s
ऽस्म्य् अस् pos=v,p=1,n=s,l=lat
अनुगृहीतो अनुग्रह् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
मुनि मुनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
यज्ञ यज्ञ pos=n,comp=y
उपसदनम् उपसदन pos=n,g=n,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मुनिभिः मुनि pos=n,g=m,c=3,n=p
सह सह pos=i