Original

आसनेषु यथान्यायमुपविष्टान्समन्ततः ।दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् ॥ १२ ॥

Segmented

आसनेषु यथान्यायम् उपविष्टान् समन्ततः दृष्ट्वा स नृपतिस् तत्र विश्वामित्रम् अथ अब्रवीत्

Analysis

Word Lemma Parse
आसनेषु आसन pos=n,g=n,c=7,n=p
यथान्यायम् यथान्यायम् pos=i
उपविष्टान् उपविश् pos=va,g=m,c=2,n=p,f=part
समन्ततः समन्ततः pos=i
दृष्ट्वा दृश् pos=vi
तद् pos=n,g=m,c=1,n=s
नृपतिस् नृपति pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan