Original

जनकस्य वचः श्रुत्वा निषसाद महामुनिः ।पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभिः ॥ ११ ॥

Segmented

जनकस्य वचः श्रुत्वा निषसाद महा-मुनिः पुरोधा ऋत्विजः च एव राजा च सह मन्त्रिभिः

Analysis

Word Lemma Parse
जनकस्य जनक pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
निषसाद निषद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
पुरोधा पुरोधस् pos=n,g=m,c=1,n=s
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p