Original

तदा प्रभृति काकुत्स्थ पितृदेवाः समागताः ।अफलान्भुञ्जते मेषान्फलैस्तेषामयोजयन् ॥ ९ ॥

Segmented

तदा प्रभृति काकुत्स्थ पितृ-देवाः समागताः अफलान् भुञ्जते मेषान् फलैस् तेषाम् अयोजयन्

Analysis

Word Lemma Parse
तदा तदा pos=i
प्रभृति प्रभृति pos=i
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
पितृ पितृ pos=n,comp=y
देवाः देव pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
अफलान् अफल pos=a,g=m,c=2,n=p
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
मेषान् मेष pos=n,g=m,c=2,n=p
फलैस् फल pos=n,g=n,c=3,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अयोजयन् योजय् pos=v,p=3,n=p,l=lan