Original

अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः ।उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेदयन् ॥ ८ ॥

Segmented

अग्नेस् तु वचनम् श्रुत्वा पितृ-देवाः समागताः उत्पाट्य मेष-वृषणौ सहस्राक्षे न्यवेदयन्

Analysis

Word Lemma Parse
अग्नेस् अग्नि pos=n,g=m,c=6,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पितृ पितृ pos=n,comp=y
देवाः देव pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
उत्पाट्य उत्पाटय् pos=vi
मेष मेष pos=n,comp=y
वृषणौ वृषण pos=n,g=m,c=2,n=d
सहस्राक्षे सहस्राक्ष pos=n,g=m,c=7,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan