Original

अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति ।भवतां हर्षणार्थाय ये च दास्यन्ति मानवाः ॥ ७ ॥

Segmented

अफलस् तु कृतो मेषः पराम् तुष्टिम् प्रदास्यति भवताम् हर्षण-अर्थाय ये च दास्यन्ति मानवाः

Analysis

Word Lemma Parse
अफलस् अफल pos=a,g=m,c=1,n=s
तु तु pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मेषः मेष pos=n,g=m,c=1,n=s
पराम् पर pos=n,g=f,c=2,n=s
तुष्टिम् तुष्टि pos=n,g=f,c=2,n=s
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt
भवताम् भवत् pos=a,g=m,c=6,n=p
हर्षण हर्षण pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
दास्यन्ति दा pos=v,p=3,n=p,l=lrt
मानवाः मानव pos=n,g=m,c=1,n=p