Original

अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः ।मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत ॥ ६ ॥

Segmented

अयम् मेषः स वृषणः शक्रो ह्य् अवृषणः कृतः मेषस्य वृषणौ गृह्य शक्राय आशु प्रयच्छत

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
मेषः मेष pos=n,g=m,c=1,n=s
pos=i
वृषणः वृषण pos=n,g=m,c=1,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अवृषणः अवृषण pos=a,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
मेषस्य मेष pos=n,g=m,c=6,n=s
वृषणौ वृषण pos=n,g=m,c=2,n=d
गृह्य ग्रह् pos=vi
शक्राय शक्र pos=n,g=m,c=4,n=s
आशु आशु pos=i
प्रयच्छत प्रयम् pos=v,p=2,n=p,l=lot