Original

शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः ।पितृदेवानुपेत्याहुः सह सर्वैर्मरुद्गणैः ॥ ५ ॥

Segmented

शतक्रतोः वचः श्रुत्वा देवाः स अग्नि-पुरोगमाः पितृ-देवान् उपेत्य आहुः सह सर्वैः मरुत्-गणैः

Analysis

Word Lemma Parse
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
पितृ पितृ pos=n,comp=y
देवान् देव pos=n,g=m,c=2,n=p
उपेत्य उपे pos=vi
आहुः अह् pos=v,p=3,n=p,l=lit
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
मरुत् मरुत् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p