Original

तन्मां सुरवराः सर्वे सर्षिसंघाः सचारणाः ।सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ ॥ ४ ॥

Segmented

तन् माम् सुर-वराः सर्वे स ऋषि-संघाः स चारणाः सुर-साह्य-करम् सर्वे सफलम् कर्तुम् अर्हथ

Analysis

Word Lemma Parse
तन् तद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
सुर सुर pos=n,comp=y
वराः वर pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
चारणाः चारण pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
साह्य साह्य pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
सफलम् सफल pos=a,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat