Original

अफलोऽस्मि कृतस्तेन क्रोधात्सा च निराकृता ।शापमोक्षेण महता तपोऽस्यापहृतं मया ॥ ३ ॥

Segmented

अफलो ऽस्मि कृतस् तेन क्रोधात् सा च निराकृता शाप-मोक्षेन महता तपो अस्य अपहृतम् मया

Analysis

Word Lemma Parse
अफलो अफल pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
कृतस् कृ pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
निराकृता निराकृ pos=va,g=f,c=1,n=s,f=part
शाप शाप pos=n,comp=y
मोक्षेन मोक्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
तपो तपस् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अपहृतम् अपहृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s