Original

रामोऽपि परमां पूजां गौतमस्य महामुनेः ।सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः ॥ २२ ॥

Segmented

रामो ऽपि परमाम् पूजाम् गौतमस्य महा-मुनेः सकाशाद् विधिवत् प्राप्य जगाम मिथिलाम् ततः

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
परमाम् परम pos=a,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
गौतमस्य गौतम pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
मुनेः मुनि pos=n,g=m,c=6,n=s
सकाशाद् सकाश pos=n,g=m,c=5,n=s
विधिवत् विधिवत् pos=i
प्राप्य प्राप् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
मिथिलाम् मिथिला pos=n,g=f,c=2,n=s
ततः ततस् pos=i