Original

साधु साध्विति देवास्तामहल्यां समपूजयन् ।तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् ॥ २० ॥

Segmented

साधु साध्व् इति देवास् ताम् अहल्याम् समपूजयन् तपः-बल-विशुद्ध-अङ्गीम् गौतमस्य वश-अनुगाम्

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=1,n=s
साध्व् साधु pos=a,g=n,c=1,n=s
इति इति pos=i
देवास् देव pos=n,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
अहल्याम् अहल्या pos=n,g=f,c=2,n=s
समपूजयन् सम्पूजय् pos=v,p=3,n=p,l=lan
तपः तपस् pos=n,comp=y
बल बल pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
गौतमस्य गौतम pos=n,g=m,c=6,n=s
वश वश pos=n,comp=y
अनुगाम् अनुग pos=a,g=f,c=2,n=s