Original

कुर्वता तपसो विघ्नं गौतमस्य महात्मनः ।क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥ २ ॥

Segmented

कुर्वता तपसो विघ्नम् गौतमस्य महात्मनः क्रोधम् उत्पाद्य हि मया सुर-कार्यम् इदम् कृतम्

Analysis

Word Lemma Parse
कुर्वता कृ pos=va,g=n,c=3,n=s,f=part
तपसो तपस् pos=n,g=n,c=6,n=s
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
गौतमस्य गौतम pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
उत्पाद्य उत्पादय् pos=vi
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
सुर सुर pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part