Original

पाद्यमर्घ्यं तथातिथ्यं चकार सुसमाहिता ।प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा ॥ १८ ॥

Segmented

पाद्यम् अर्घ्यम् तथा आतिथ्यम् चकार सु समाहिता प्रतिजग्राह काकुत्स्थो विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सु सु pos=i
समाहिता समाहित pos=a,g=f,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s