Original

सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव ।मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव ॥ १५ ॥

Segmented

स तुषार-आवृताम् स अभ्राम् पूर्ण-चन्द्र-प्रभाम् इव मध्ये ऽम्भसो दुराधर्षाम् दीप्ताम् सूर्य-प्रभाम् इव

Analysis

Word Lemma Parse
pos=i
तुषार तुषार pos=n,comp=y
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part
pos=i
अभ्राम् अभ्र pos=n,g=f,c=2,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
इव इव pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
ऽम्भसो अम्भस् pos=n,g=n,c=6,n=s
दुराधर्षाम् दुराधर्ष pos=a,g=f,c=2,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
सूर्य सूर्य pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
इव इव pos=i