Original

ददर्श च महाभागां तपसा द्योतितप्रभाम् ।लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ॥ १३ ॥

Segmented

ददर्श च महाभागाम् तपसा द्योतित-प्रभाम् लोकैः अपि समागम्य दुर्निरीक्ष्याम् सुर-असुरैः

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
महाभागाम् महाभाग pos=a,g=f,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
द्योतित द्योतय् pos=va,comp=y,f=part
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
लोकैः लोक pos=n,g=m,c=3,n=p
अपि अपि pos=i
समागम्य समागम् pos=vi
दुर्निरीक्ष्याम् दुर्निरीक्ष्य pos=a,g=f,c=2,n=s
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p