Original

तदागच्छ महातेज आश्रमं पुण्यकर्मणः ।तारयैनां महाभागामहल्यां देवरूपिणीम् ॥ ११ ॥

Segmented

तदा आगच्छ महा-तेजस् आश्रमम् पुण्य-कर्मणः तारया एनाम् महाभागाम् अहल्याम् देव-रूपिणीम्

Analysis

Word Lemma Parse
तदा तदा pos=i
आगच्छ आगम् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=8,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
पुण्य पुण्य pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
तारया तारा pos=n,g=f,c=3,n=s
एनाम् एनद् pos=n,g=f,c=2,n=s
महाभागाम् महाभाग pos=a,g=f,c=2,n=s
अहल्याम् अहल्या pos=n,g=f,c=2,n=s
देव देव pos=n,comp=y
रूपिणीम् रूपिन् pos=a,g=f,c=2,n=s