Original

इन्द्रस्तु मेषवृषणस्तदा प्रभृति राघव ।गौतमस्य प्रभावेन तपसश्च महात्मनः ॥ १० ॥

Segmented

इन्द्रस् तु मेष-वृषणः तदा प्रभृति राघव गौतमस्य प्रभावेन तपसः च महात्मनः

Analysis

Word Lemma Parse
इन्द्रस् इन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
मेष मेष pos=n,comp=y
वृषणः वृषण pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रभृति प्रभृति pos=i
राघव राघव pos=n,g=m,c=8,n=s
गौतमस्य गौतम pos=n,g=m,c=6,n=s
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s