Original

अफलस्तु ततः शक्रो देवानग्निपुरोगमान् ।अब्रवीत्त्रस्तवदनः सर्षिसंघान्सचारणान् ॥ १ ॥

Segmented

अफलस् तु ततः शक्रो देवान् अग्नि-पुरोगमान् अब्रवीत् त्रस्-वदनः स ऋषि-सङ्घान् स चारणान्

Analysis

Word Lemma Parse
अफलस् अफल pos=a,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
अग्नि अग्नि pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
त्रस् त्रस् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
pos=i
ऋषि ऋषि pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
pos=i
चारणान् चारण pos=n,g=m,c=2,n=p