Original

ततः परमसत्कारं सुमतेः प्राप्य राघवौ ।उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः ॥ ९ ॥

Segmented

ततः परम-सत्कारम् सुमतेः प्राप्य राघवौ उष्य तत्र निशाम् एकाम् जग्मतुः मिथिलाम् ततः

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
सुमतेः सुमति pos=n,g=m,c=6,n=s
प्राप्य प्राप् pos=vi
राघवौ राघव pos=n,g=m,c=1,n=d
उष्य वस् pos=vi
तत्र तत्र pos=i
निशाम् निशा pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
मिथिलाम् मिथिला pos=n,g=f,c=2,n=s
ततः ततस् pos=i