Original

विश्वामित्रवचः श्रुत्वा राजा परमहर्षितः ।अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ ।पूजयामास विधिवत्सत्कारार्हौ महाबलौ ॥ ८ ॥

Segmented

विश्वामित्र-वचः श्रुत्वा राजा परम-हर्षितः अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ पूजयामास विधिवत् सत्कार-अर्हौ महा-बलौ

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
हर्षितः हर्षय् pos=va,g=m,c=1,n=s,f=part
अतिथी अतिथि pos=n,g=m,c=2,n=d
परमौ परम pos=a,g=m,c=2,n=d
प्राप्तौ प्राप् pos=va,g=m,c=2,n=d,f=part
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
तौ तद् pos=n,g=m,c=2,n=d
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
विधिवत् विधिवत् pos=i
सत्कार सत्कार pos=n,comp=y
अर्हौ अर्ह pos=a,g=m,c=2,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=2,n=d